Declension table of ?drākhyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrākhyamāṇam drākhyamāṇe drākhyamāṇāni
Vocativedrākhyamāṇa drākhyamāṇe drākhyamāṇāni
Accusativedrākhyamāṇam drākhyamāṇe drākhyamāṇāni
Instrumentaldrākhyamāṇena drākhyamāṇābhyām drākhyamāṇaiḥ
Dativedrākhyamāṇāya drākhyamāṇābhyām drākhyamāṇebhyaḥ
Ablativedrākhyamāṇāt drākhyamāṇābhyām drākhyamāṇebhyaḥ
Genitivedrākhyamāṇasya drākhyamāṇayoḥ drākhyamāṇānām
Locativedrākhyamāṇe drākhyamāṇayoḥ drākhyamāṇeṣu

Compound drākhyamāṇa -

Adverb -drākhyamāṇam -drākhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria