Declension table of ?drākhaṇīyā

Deva

FeminineSingularDualPlural
Nominativedrākhaṇīyā drākhaṇīye drākhaṇīyāḥ
Vocativedrākhaṇīye drākhaṇīye drākhaṇīyāḥ
Accusativedrākhaṇīyām drākhaṇīye drākhaṇīyāḥ
Instrumentaldrākhaṇīyayā drākhaṇīyābhyām drākhaṇīyābhiḥ
Dativedrākhaṇīyāyai drākhaṇīyābhyām drākhaṇīyābhyaḥ
Ablativedrākhaṇīyāyāḥ drākhaṇīyābhyām drākhaṇīyābhyaḥ
Genitivedrākhaṇīyāyāḥ drākhaṇīyayoḥ drākhaṇīyānām
Locativedrākhaṇīyāyām drākhaṇīyayoḥ drākhaṇīyāsu

Adverb -drākhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria