Conjugation tables of div

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdevāmi devāvaḥ devāmaḥ
Seconddevasi devathaḥ devatha
Thirddevati devataḥ devanti


MiddleSingularDualPlural
Firstdeve devāvahe devāmahe
Seconddevase devethe devadhve
Thirddevate devete devante


PassiveSingularDualPlural
Firstdivye divyāvahe divyāmahe
Seconddivyase divyethe divyadhve
Thirddivyate divyete divyante


Imperfect

ActiveSingularDualPlural
Firstadevam adevāva adevāma
Secondadevaḥ adevatam adevata
Thirdadevat adevatām adevan


MiddleSingularDualPlural
Firstadeve adevāvahi adevāmahi
Secondadevathāḥ adevethām adevadhvam
Thirdadevata adevetām adevanta


PassiveSingularDualPlural
Firstadivye adivyāvahi adivyāmahi
Secondadivyathāḥ adivyethām adivyadhvam
Thirdadivyata adivyetām adivyanta


Optative

ActiveSingularDualPlural
Firstdeveyam deveva devema
Seconddeveḥ devetam deveta
Thirddevet devetām deveyuḥ


MiddleSingularDualPlural
Firstdeveya devevahi devemahi
Seconddevethāḥ deveyāthām devedhvam
Thirddeveta deveyātām deveran


PassiveSingularDualPlural
Firstdivyeya divyevahi divyemahi
Seconddivyethāḥ divyeyāthām divyedhvam
Thirddivyeta divyeyātām divyeran


Imperative

ActiveSingularDualPlural
Firstdevāni devāva devāma
Seconddeva devatam devata
Thirddevatu devatām devantu


MiddleSingularDualPlural
Firstdevai devāvahai devāmahai
Seconddevasva devethām devadhvam
Thirddevatām devetām devantām


PassiveSingularDualPlural
Firstdivyai divyāvahai divyāmahai
Seconddivyasva divyethām divyadhvam
Thirddivyatām divyetām divyantām


Future

ActiveSingularDualPlural
Firstdeviṣyāmi deviṣyāvaḥ deviṣyāmaḥ
Seconddeviṣyasi deviṣyathaḥ deviṣyatha
Thirddeviṣyati deviṣyataḥ deviṣyanti


MiddleSingularDualPlural
Firstdeviṣye deviṣyāvahe deviṣyāmahe
Seconddeviṣyase deviṣyethe deviṣyadhve
Thirddeviṣyate deviṣyete deviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdevitāsmi devitāsvaḥ devitāsmaḥ
Seconddevitāsi devitāsthaḥ devitāstha
Thirddevitā devitārau devitāraḥ


Perfect

ActiveSingularDualPlural
Firstdideva didiviva didivima
Seconddidevitha didivathuḥ didiva
Thirddideva didivatuḥ didivuḥ


MiddleSingularDualPlural
Firstdidive didivivahe didivimahe
Seconddidiviṣe didivāthe didividhve
Thirddidive didivāte didivire


Benedictive

ActiveSingularDualPlural
Firstdivyāsam divyāsva divyāsma
Seconddivyāḥ divyāstam divyāsta
Thirddivyāt divyāstām divyāsuḥ

Participles

Past Passive Participle
divta m. n. divtā f.

Past Active Participle
divtavat m. n. divtavatī f.

Present Active Participle
devat m. n. devantī f.

Present Middle Participle
devamāna m. n. devamānā f.

Present Passive Participle
divyamāna m. n. divyamānā f.

Future Active Participle
deviṣyat m. n. deviṣyantī f.

Future Middle Participle
deviṣyamāṇa m. n. deviṣyamāṇā f.

Future Passive Participle
devitavya m. n. devitavyā f.

Future Passive Participle
devya m. n. devyā f.

Future Passive Participle
devanīya m. n. devanīyā f.

Perfect Active Participle
didivvas m. n. didivuṣī f.

Perfect Middle Participle
didivāna m. n. didivānā f.

Indeclinable forms

Infinitive
devitum

Absolutive
divtvā

Absolutive
-divya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria