Declension table of ?divta

Deva

MasculineSingularDualPlural
Nominativedivtaḥ divtau divtāḥ
Vocativedivta divtau divtāḥ
Accusativedivtam divtau divtān
Instrumentaldivtena divtābhyām divtaiḥ divtebhiḥ
Dativedivtāya divtābhyām divtebhyaḥ
Ablativedivtāt divtābhyām divtebhyaḥ
Genitivedivtasya divtayoḥ divtānām
Locativedivte divtayoḥ divteṣu

Compound divta -

Adverb -divtam -divtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria