Declension table of ?devya

Deva

NeuterSingularDualPlural
Nominativedevyam devye devyāni
Vocativedevya devye devyāni
Accusativedevyam devye devyāni
Instrumentaldevyena devyābhyām devyaiḥ
Dativedevyāya devyābhyām devyebhyaḥ
Ablativedevyāt devyābhyām devyebhyaḥ
Genitivedevyasya devyayoḥ devyānām
Locativedevye devyayoḥ devyeṣu

Compound devya -

Adverb -devyam -devyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria