Declension table of ?devat

Deva

NeuterSingularDualPlural
Nominativedevat devantī devatī devanti
Vocativedevat devantī devatī devanti
Accusativedevat devantī devatī devanti
Instrumentaldevatā devadbhyām devadbhiḥ
Dativedevate devadbhyām devadbhyaḥ
Ablativedevataḥ devadbhyām devadbhyaḥ
Genitivedevataḥ devatoḥ devatām
Locativedevati devatoḥ devatsu

Adverb -devatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria