Declension table of ?divta

Deva

NeuterSingularDualPlural
Nominativedivtam divte divtāni
Vocativedivta divte divtāni
Accusativedivtam divte divtāni
Instrumentaldivtena divtābhyām divtaiḥ
Dativedivtāya divtābhyām divtebhyaḥ
Ablativedivtāt divtābhyām divtebhyaḥ
Genitivedivtasya divtayoḥ divtānām
Locativedivte divtayoḥ divteṣu

Compound divta -

Adverb -divtam -divtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria