Declension table of ?deviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedeviṣyamāṇaḥ deviṣyamāṇau deviṣyamāṇāḥ
Vocativedeviṣyamāṇa deviṣyamāṇau deviṣyamāṇāḥ
Accusativedeviṣyamāṇam deviṣyamāṇau deviṣyamāṇān
Instrumentaldeviṣyamāṇena deviṣyamāṇābhyām deviṣyamāṇaiḥ deviṣyamāṇebhiḥ
Dativedeviṣyamāṇāya deviṣyamāṇābhyām deviṣyamāṇebhyaḥ
Ablativedeviṣyamāṇāt deviṣyamāṇābhyām deviṣyamāṇebhyaḥ
Genitivedeviṣyamāṇasya deviṣyamāṇayoḥ deviṣyamāṇānām
Locativedeviṣyamāṇe deviṣyamāṇayoḥ deviṣyamāṇeṣu

Compound deviṣyamāṇa -

Adverb -deviṣyamāṇam -deviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria