Declension table of ?devat

Deva

MasculineSingularDualPlural
Nominativedevan devantau devantaḥ
Vocativedevan devantau devantaḥ
Accusativedevantam devantau devataḥ
Instrumentaldevatā devadbhyām devadbhiḥ
Dativedevate devadbhyām devadbhyaḥ
Ablativedevataḥ devadbhyām devadbhyaḥ
Genitivedevataḥ devatoḥ devatām
Locativedevati devatoḥ devatsu

Compound devat -

Adverb -devantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria