Declension table of ?deviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedeviṣyamāṇā deviṣyamāṇe deviṣyamāṇāḥ
Vocativedeviṣyamāṇe deviṣyamāṇe deviṣyamāṇāḥ
Accusativedeviṣyamāṇām deviṣyamāṇe deviṣyamāṇāḥ
Instrumentaldeviṣyamāṇayā deviṣyamāṇābhyām deviṣyamāṇābhiḥ
Dativedeviṣyamāṇāyai deviṣyamāṇābhyām deviṣyamāṇābhyaḥ
Ablativedeviṣyamāṇāyāḥ deviṣyamāṇābhyām deviṣyamāṇābhyaḥ
Genitivedeviṣyamāṇāyāḥ deviṣyamāṇayoḥ deviṣyamāṇānām
Locativedeviṣyamāṇāyām deviṣyamāṇayoḥ deviṣyamāṇāsu

Adverb -deviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria