Declension table of ?devanīyā

Deva

FeminineSingularDualPlural
Nominativedevanīyā devanīye devanīyāḥ
Vocativedevanīye devanīye devanīyāḥ
Accusativedevanīyām devanīye devanīyāḥ
Instrumentaldevanīyayā devanīyābhyām devanīyābhiḥ
Dativedevanīyāyai devanīyābhyām devanīyābhyaḥ
Ablativedevanīyāyāḥ devanīyābhyām devanīyābhyaḥ
Genitivedevanīyāyāḥ devanīyayoḥ devanīyānām
Locativedevanīyāyām devanīyayoḥ devanīyāsu

Adverb -devanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria