Declension table of ?devamāna

Deva

MasculineSingularDualPlural
Nominativedevamānaḥ devamānau devamānāḥ
Vocativedevamāna devamānau devamānāḥ
Accusativedevamānam devamānau devamānān
Instrumentaldevamānena devamānābhyām devamānaiḥ devamānebhiḥ
Dativedevamānāya devamānābhyām devamānebhyaḥ
Ablativedevamānāt devamānābhyām devamānebhyaḥ
Genitivedevamānasya devamānayoḥ devamānānām
Locativedevamāne devamānayoḥ devamāneṣu

Compound devamāna -

Adverb -devamānam -devamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria