Declension table of ?divyamāna

Deva

MasculineSingularDualPlural
Nominativedivyamānaḥ divyamānau divyamānāḥ
Vocativedivyamāna divyamānau divyamānāḥ
Accusativedivyamānam divyamānau divyamānān
Instrumentaldivyamānena divyamānābhyām divyamānaiḥ divyamānebhiḥ
Dativedivyamānāya divyamānābhyām divyamānebhyaḥ
Ablativedivyamānāt divyamānābhyām divyamānebhyaḥ
Genitivedivyamānasya divyamānayoḥ divyamānānām
Locativedivyamāne divyamānayoḥ divyamāneṣu

Compound divyamāna -

Adverb -divyamānam -divyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria