Declension table of ?devanīya

Deva

MasculineSingularDualPlural
Nominativedevanīyaḥ devanīyau devanīyāḥ
Vocativedevanīya devanīyau devanīyāḥ
Accusativedevanīyam devanīyau devanīyān
Instrumentaldevanīyena devanīyābhyām devanīyaiḥ devanīyebhiḥ
Dativedevanīyāya devanīyābhyām devanīyebhyaḥ
Ablativedevanīyāt devanīyābhyām devanīyebhyaḥ
Genitivedevanīyasya devanīyayoḥ devanīyānām
Locativedevanīye devanīyayoḥ devanīyeṣu

Compound devanīya -

Adverb -devanīyam -devanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria