Declension table of ?divtavat

Deva

MasculineSingularDualPlural
Nominativedivtavān divtavantau divtavantaḥ
Vocativedivtavan divtavantau divtavantaḥ
Accusativedivtavantam divtavantau divtavataḥ
Instrumentaldivtavatā divtavadbhyām divtavadbhiḥ
Dativedivtavate divtavadbhyām divtavadbhyaḥ
Ablativedivtavataḥ divtavadbhyām divtavadbhyaḥ
Genitivedivtavataḥ divtavatoḥ divtavatām
Locativedivtavati divtavatoḥ divtavatsu

Compound divtavat -

Adverb -divtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria