Declension table of ?devamāna

Deva

NeuterSingularDualPlural
Nominativedevamānam devamāne devamānāni
Vocativedevamāna devamāne devamānāni
Accusativedevamānam devamāne devamānāni
Instrumentaldevamānena devamānābhyām devamānaiḥ
Dativedevamānāya devamānābhyām devamānebhyaḥ
Ablativedevamānāt devamānābhyām devamānebhyaḥ
Genitivedevamānasya devamānayoḥ devamānānām
Locativedevamāne devamānayoḥ devamāneṣu

Compound devamāna -

Adverb -devamānam -devamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria