Declension table of ?divyamānā

Deva

FeminineSingularDualPlural
Nominativedivyamānā divyamāne divyamānāḥ
Vocativedivyamāne divyamāne divyamānāḥ
Accusativedivyamānām divyamāne divyamānāḥ
Instrumentaldivyamānayā divyamānābhyām divyamānābhiḥ
Dativedivyamānāyai divyamānābhyām divyamānābhyaḥ
Ablativedivyamānāyāḥ divyamānābhyām divyamānābhyaḥ
Genitivedivyamānāyāḥ divyamānayoḥ divyamānānām
Locativedivyamānāyām divyamānayoḥ divyamānāsu

Adverb -divyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria