तिङन्तावली दिव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदेवति देवतः देवन्ति
मध्यमदेवसि देवथः देवथ
उत्तमदेवामि देवावः देवामः


आत्मनेपदेएकद्विबहु
प्रथमदेवते देवेते देवन्ते
मध्यमदेवसे देवेथे देवध्वे
उत्तमदेवे देवावहे देवामहे


कर्मणिएकद्विबहु
प्रथमदिव्यते दिव्येते दिव्यन्ते
मध्यमदिव्यसे दिव्येथे दिव्यध्वे
उत्तमदिव्ये दिव्यावहे दिव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदेवत् अदेवताम् अदेवन्
मध्यमअदेवः अदेवतम् अदेवत
उत्तमअदेवम् अदेवाव अदेवाम


आत्मनेपदेएकद्विबहु
प्रथमअदेवत अदेवेताम् अदेवन्त
मध्यमअदेवथाः अदेवेथाम् अदेवध्वम्
उत्तमअदेवे अदेवावहि अदेवामहि


कर्मणिएकद्विबहु
प्रथमअदिव्यत अदिव्येताम् अदिव्यन्त
मध्यमअदिव्यथाः अदिव्येथाम् अदिव्यध्वम्
उत्तमअदिव्ये अदिव्यावहि अदिव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदेवेत् देवेताम् देवेयुः
मध्यमदेवेः देवेतम् देवेत
उत्तमदेवेयम् देवेव देवेम


आत्मनेपदेएकद्विबहु
प्रथमदेवेत देवेयाताम् देवेरन्
मध्यमदेवेथाः देवेयाथाम् देवेध्वम्
उत्तमदेवेय देवेवहि देवेमहि


कर्मणिएकद्विबहु
प्रथमदिव्येत दिव्येयाताम् दिव्येरन्
मध्यमदिव्येथाः दिव्येयाथाम् दिव्येध्वम्
उत्तमदिव्येय दिव्येवहि दिव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदेवतु देवताम् देवन्तु
मध्यमदेव देवतम् देवत
उत्तमदेवानि देवाव देवाम


आत्मनेपदेएकद्विबहु
प्रथमदेवताम् देवेताम् देवन्ताम्
मध्यमदेवस्व देवेथाम् देवध्वम्
उत्तमदेवै देवावहै देवामहै


कर्मणिएकद्विबहु
प्रथमदिव्यताम् दिव्येताम् दिव्यन्ताम्
मध्यमदिव्यस्व दिव्येथाम् दिव्यध्वम्
उत्तमदिव्यै दिव्यावहै दिव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदेविष्यति देविष्यतः देविष्यन्ति
मध्यमदेविष्यसि देविष्यथः देविष्यथ
उत्तमदेविष्यामि देविष्यावः देविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदेविष्यते देविष्येते देविष्यन्ते
मध्यमदेविष्यसे देविष्येथे देविष्यध्वे
उत्तमदेविष्ये देविष्यावहे देविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदेविता देवितारौ देवितारः
मध्यमदेवितासि देवितास्थः देवितास्थ
उत्तमदेवितास्मि देवितास्वः देवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदेव दिदिवतुः दिदिवुः
मध्यमदिदेविथ दिदिवथुः दिदिव
उत्तमदिदेव दिदिविव दिदिविम


आत्मनेपदेएकद्विबहु
प्रथमदिदिवे दिदिवाते दिदिविरे
मध्यमदिदिविषे दिदिवाथे दिदिविध्वे
उत्तमदिदिवे दिदिविवहे दिदिविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदिव्यात् दिव्यास्ताम् दिव्यासुः
मध्यमदिव्याः दिव्यास्तम् दिव्यास्त
उत्तमदिव्यासम् दिव्यास्व दिव्यास्म

कृदन्त

क्त
दिव्त m. n. दिव्ता f.

क्तवतु
दिव्तवत् m. n. दिव्तवती f.

शतृ
देवत् m. n. देवन्ती f.

शानच्
देवमान m. n. देवमाना f.

शानच् कर्मणि
दिव्यमान m. n. दिव्यमाना f.

लुडादेश पर
देविष्यत् m. n. देविष्यन्ती f.

लुडादेश आत्म
देविष्यमाण m. n. देविष्यमाणा f.

तव्य
देवितव्य m. n. देवितव्या f.

यत्
देव्य m. n. देव्या f.

अनीयर्
देवनीय m. n. देवनीया f.

लिडादेश पर
दिदिव्वस् m. n. दिदिवुषी f.

लिडादेश आत्म
दिदिवान m. n. दिदिवाना f.

अव्यय

तुमुन्
देवितुम्

क्त्वा
दिव्त्वा

ल्यप्
॰दिव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria