Conjugation tables of ?dān

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdānāmi dānāvaḥ dānāmaḥ
Seconddānasi dānathaḥ dānatha
Thirddānati dānataḥ dānanti


MiddleSingularDualPlural
Firstdāne dānāvahe dānāmahe
Seconddānase dānethe dānadhve
Thirddānate dānete dānante


PassiveSingularDualPlural
Firstdānye dānyāvahe dānyāmahe
Seconddānyase dānyethe dānyadhve
Thirddānyate dānyete dānyante


Imperfect

ActiveSingularDualPlural
Firstadānam adānāva adānāma
Secondadānaḥ adānatam adānata
Thirdadānat adānatām adānan


MiddleSingularDualPlural
Firstadāne adānāvahi adānāmahi
Secondadānathāḥ adānethām adānadhvam
Thirdadānata adānetām adānanta


PassiveSingularDualPlural
Firstadānye adānyāvahi adānyāmahi
Secondadānyathāḥ adānyethām adānyadhvam
Thirdadānyata adānyetām adānyanta


Optative

ActiveSingularDualPlural
Firstdāneyam dāneva dānema
Seconddāneḥ dānetam dāneta
Thirddānet dānetām dāneyuḥ


MiddleSingularDualPlural
Firstdāneya dānevahi dānemahi
Seconddānethāḥ dāneyāthām dānedhvam
Thirddāneta dāneyātām dāneran


PassiveSingularDualPlural
Firstdānyeya dānyevahi dānyemahi
Seconddānyethāḥ dānyeyāthām dānyedhvam
Thirddānyeta dānyeyātām dānyeran


Imperative

ActiveSingularDualPlural
Firstdānāni dānāva dānāma
Seconddāna dānatam dānata
Thirddānatu dānatām dānantu


MiddleSingularDualPlural
Firstdānai dānāvahai dānāmahai
Seconddānasva dānethām dānadhvam
Thirddānatām dānetām dānantām


PassiveSingularDualPlural
Firstdānyai dānyāvahai dānyāmahai
Seconddānyasva dānyethām dānyadhvam
Thirddānyatām dānyetām dānyantām


Future

ActiveSingularDualPlural
Firstdāniṣyāmi dāniṣyāvaḥ dāniṣyāmaḥ
Seconddāniṣyasi dāniṣyathaḥ dāniṣyatha
Thirddāniṣyati dāniṣyataḥ dāniṣyanti


MiddleSingularDualPlural
Firstdāniṣye dāniṣyāvahe dāniṣyāmahe
Seconddāniṣyase dāniṣyethe dāniṣyadhve
Thirddāniṣyate dāniṣyete dāniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdānitāsmi dānitāsvaḥ dānitāsmaḥ
Seconddānitāsi dānitāsthaḥ dānitāstha
Thirddānitā dānitārau dānitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāna dadāniva dadānima
Seconddadānitha dadānathuḥ dadāna
Thirddadāna dadānatuḥ dadānuḥ


MiddleSingularDualPlural
Firstdadāne dadānivahe dadānimahe
Seconddadāniṣe dadānāthe dadānidhve
Thirddadāne dadānāte dadānire


Benedictive

ActiveSingularDualPlural
Firstdānyāsam dānyāsva dānyāsma
Seconddānyāḥ dānyāstam dānyāsta
Thirddānyāt dānyāstām dānyāsuḥ

Participles

Past Passive Participle
dānta m. n. dāntā f.

Past Active Participle
dāntavat m. n. dāntavatī f.

Present Active Participle
dānat m. n. dānantī f.

Present Middle Participle
dānamāna m. n. dānamānā f.

Present Passive Participle
dānyamāna m. n. dānyamānā f.

Future Active Participle
dāniṣyat m. n. dāniṣyantī f.

Future Middle Participle
dāniṣyamāṇa m. n. dāniṣyamāṇā f.

Future Passive Participle
dānitavya m. n. dānitavyā f.

Future Passive Participle
dānya m. n. dānyā f.

Future Passive Participle
dānanīya m. n. dānanīyā f.

Perfect Active Participle
dadānvas m. n. dadānuṣī f.

Perfect Middle Participle
dadānāna m. n. dadānānā f.

Indeclinable forms

Infinitive
dānitum

Absolutive
dāntvā

Absolutive
-dānya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria