Declension table of ?dānamāna

Deva

NeuterSingularDualPlural
Nominativedānamānam dānamāne dānamānāni
Vocativedānamāna dānamāne dānamānāni
Accusativedānamānam dānamāne dānamānāni
Instrumentaldānamānena dānamānābhyām dānamānaiḥ
Dativedānamānāya dānamānābhyām dānamānebhyaḥ
Ablativedānamānāt dānamānābhyām dānamānebhyaḥ
Genitivedānamānasya dānamānayoḥ dānamānānām
Locativedānamāne dānamānayoḥ dānamāneṣu

Compound dānamāna -

Adverb -dānamānam -dānamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria