Declension table of ?dānyamāna

Deva

NeuterSingularDualPlural
Nominativedānyamānam dānyamāne dānyamānāni
Vocativedānyamāna dānyamāne dānyamānāni
Accusativedānyamānam dānyamāne dānyamānāni
Instrumentaldānyamānena dānyamānābhyām dānyamānaiḥ
Dativedānyamānāya dānyamānābhyām dānyamānebhyaḥ
Ablativedānyamānāt dānyamānābhyām dānyamānebhyaḥ
Genitivedānyamānasya dānyamānayoḥ dānyamānānām
Locativedānyamāne dānyamānayoḥ dānyamāneṣu

Compound dānyamāna -

Adverb -dānyamānam -dānyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria