Declension table of ?dānya

Deva

MasculineSingularDualPlural
Nominativedānyaḥ dānyau dānyāḥ
Vocativedānya dānyau dānyāḥ
Accusativedānyam dānyau dānyān
Instrumentaldānyena dānyābhyām dānyaiḥ dānyebhiḥ
Dativedānyāya dānyābhyām dānyebhyaḥ
Ablativedānyāt dānyābhyām dānyebhyaḥ
Genitivedānyasya dānyayoḥ dānyānām
Locativedānye dānyayoḥ dānyeṣu

Compound dānya -

Adverb -dānyam -dānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria