Declension table of ?dāniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedāniṣyamāṇā dāniṣyamāṇe dāniṣyamāṇāḥ
Vocativedāniṣyamāṇe dāniṣyamāṇe dāniṣyamāṇāḥ
Accusativedāniṣyamāṇām dāniṣyamāṇe dāniṣyamāṇāḥ
Instrumentaldāniṣyamāṇayā dāniṣyamāṇābhyām dāniṣyamāṇābhiḥ
Dativedāniṣyamāṇāyai dāniṣyamāṇābhyām dāniṣyamāṇābhyaḥ
Ablativedāniṣyamāṇāyāḥ dāniṣyamāṇābhyām dāniṣyamāṇābhyaḥ
Genitivedāniṣyamāṇāyāḥ dāniṣyamāṇayoḥ dāniṣyamāṇānām
Locativedāniṣyamāṇāyām dāniṣyamāṇayoḥ dāniṣyamāṇāsu

Adverb -dāniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria