Declension table of ?dāniṣyantī

Deva

FeminineSingularDualPlural
Nominativedāniṣyantī dāniṣyantyau dāniṣyantyaḥ
Vocativedāniṣyanti dāniṣyantyau dāniṣyantyaḥ
Accusativedāniṣyantīm dāniṣyantyau dāniṣyantīḥ
Instrumentaldāniṣyantyā dāniṣyantībhyām dāniṣyantībhiḥ
Dativedāniṣyantyai dāniṣyantībhyām dāniṣyantībhyaḥ
Ablativedāniṣyantyāḥ dāniṣyantībhyām dāniṣyantībhyaḥ
Genitivedāniṣyantyāḥ dāniṣyantyoḥ dāniṣyantīnām
Locativedāniṣyantyām dāniṣyantyoḥ dāniṣyantīṣu

Compound dāniṣyanti - dāniṣyantī -

Adverb -dāniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria