Declension table of ?dānantī

Deva

FeminineSingularDualPlural
Nominativedānantī dānantyau dānantyaḥ
Vocativedānanti dānantyau dānantyaḥ
Accusativedānantīm dānantyau dānantīḥ
Instrumentaldānantyā dānantībhyām dānantībhiḥ
Dativedānantyai dānantībhyām dānantībhyaḥ
Ablativedānantyāḥ dānantībhyām dānantībhyaḥ
Genitivedānantyāḥ dānantyoḥ dānantīnām
Locativedānantyām dānantyoḥ dānantīṣu

Compound dānanti - dānantī -

Adverb -dānanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria