Declension table of ?dāniṣyat

Deva

MasculineSingularDualPlural
Nominativedāniṣyan dāniṣyantau dāniṣyantaḥ
Vocativedāniṣyan dāniṣyantau dāniṣyantaḥ
Accusativedāniṣyantam dāniṣyantau dāniṣyataḥ
Instrumentaldāniṣyatā dāniṣyadbhyām dāniṣyadbhiḥ
Dativedāniṣyate dāniṣyadbhyām dāniṣyadbhyaḥ
Ablativedāniṣyataḥ dāniṣyadbhyām dāniṣyadbhyaḥ
Genitivedāniṣyataḥ dāniṣyatoḥ dāniṣyatām
Locativedāniṣyati dāniṣyatoḥ dāniṣyatsu

Compound dāniṣyat -

Adverb -dāniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria