Declension table of ?dadānānā

Deva

FeminineSingularDualPlural
Nominativedadānānā dadānāne dadānānāḥ
Vocativedadānāne dadānāne dadānānāḥ
Accusativedadānānām dadānāne dadānānāḥ
Instrumentaldadānānayā dadānānābhyām dadānānābhiḥ
Dativedadānānāyai dadānānābhyām dadānānābhyaḥ
Ablativedadānānāyāḥ dadānānābhyām dadānānābhyaḥ
Genitivedadānānāyāḥ dadānānayoḥ dadānānānām
Locativedadānānāyām dadānānayoḥ dadānānāsu

Adverb -dadānānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria