Declension table of ?dānya

Deva

NeuterSingularDualPlural
Nominativedānyam dānye dānyāni
Vocativedānya dānye dānyāni
Accusativedānyam dānye dānyāni
Instrumentaldānyena dānyābhyām dānyaiḥ
Dativedānyāya dānyābhyām dānyebhyaḥ
Ablativedānyāt dānyābhyām dānyebhyaḥ
Genitivedānyasya dānyayoḥ dānyānām
Locativedānye dānyayoḥ dānyeṣu

Compound dānya -

Adverb -dānyam -dānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria