Declension table of ?dadānāna

Deva

MasculineSingularDualPlural
Nominativedadānānaḥ dadānānau dadānānāḥ
Vocativedadānāna dadānānau dadānānāḥ
Accusativedadānānam dadānānau dadānānān
Instrumentaldadānānena dadānānābhyām dadānānaiḥ dadānānebhiḥ
Dativedadānānāya dadānānābhyām dadānānebhyaḥ
Ablativedadānānāt dadānānābhyām dadānānebhyaḥ
Genitivedadānānasya dadānānayoḥ dadānānānām
Locativedadānāne dadānānayoḥ dadānāneṣu

Compound dadānāna -

Adverb -dadānānam -dadānānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria