Declension table of ?dadānāna

Deva

NeuterSingularDualPlural
Nominativedadānānam dadānāne dadānānāni
Vocativedadānāna dadānāne dadānānāni
Accusativedadānānam dadānāne dadānānāni
Instrumentaldadānānena dadānānābhyām dadānānaiḥ
Dativedadānānāya dadānānābhyām dadānānebhyaḥ
Ablativedadānānāt dadānānābhyām dadānānebhyaḥ
Genitivedadānānasya dadānānayoḥ dadānānānām
Locativedadānāne dadānānayoḥ dadānāneṣu

Compound dadānāna -

Adverb -dadānānam -dadānānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria