Declension table of ?dadānvas

Deva

MasculineSingularDualPlural
Nominativedadānvān dadānvāṃsau dadānvāṃsaḥ
Vocativedadānvan dadānvāṃsau dadānvāṃsaḥ
Accusativedadānvāṃsam dadānvāṃsau dadānuṣaḥ
Instrumentaldadānuṣā dadānvadbhyām dadānvadbhiḥ
Dativedadānuṣe dadānvadbhyām dadānvadbhyaḥ
Ablativedadānuṣaḥ dadānvadbhyām dadānvadbhyaḥ
Genitivedadānuṣaḥ dadānuṣoḥ dadānuṣām
Locativedadānuṣi dadānuṣoḥ dadānvatsu

Compound dadānvat -

Adverb -dadānvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria