Declension table of ?dāniṣyat

Deva

NeuterSingularDualPlural
Nominativedāniṣyat dāniṣyantī dāniṣyatī dāniṣyanti
Vocativedāniṣyat dāniṣyantī dāniṣyatī dāniṣyanti
Accusativedāniṣyat dāniṣyantī dāniṣyatī dāniṣyanti
Instrumentaldāniṣyatā dāniṣyadbhyām dāniṣyadbhiḥ
Dativedāniṣyate dāniṣyadbhyām dāniṣyadbhyaḥ
Ablativedāniṣyataḥ dāniṣyadbhyām dāniṣyadbhyaḥ
Genitivedāniṣyataḥ dāniṣyatoḥ dāniṣyatām
Locativedāniṣyati dāniṣyatoḥ dāniṣyatsu

Adverb -dāniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria