Declension table of ?dāniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedāniṣyamāṇam dāniṣyamāṇe dāniṣyamāṇāni
Vocativedāniṣyamāṇa dāniṣyamāṇe dāniṣyamāṇāni
Accusativedāniṣyamāṇam dāniṣyamāṇe dāniṣyamāṇāni
Instrumentaldāniṣyamāṇena dāniṣyamāṇābhyām dāniṣyamāṇaiḥ
Dativedāniṣyamāṇāya dāniṣyamāṇābhyām dāniṣyamāṇebhyaḥ
Ablativedāniṣyamāṇāt dāniṣyamāṇābhyām dāniṣyamāṇebhyaḥ
Genitivedāniṣyamāṇasya dāniṣyamāṇayoḥ dāniṣyamāṇānām
Locativedāniṣyamāṇe dāniṣyamāṇayoḥ dāniṣyamāṇeṣu

Compound dāniṣyamāṇa -

Adverb -dāniṣyamāṇam -dāniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria