Declension table of ?dānamāna

Deva

MasculineSingularDualPlural
Nominativedānamānaḥ dānamānau dānamānāḥ
Vocativedānamāna dānamānau dānamānāḥ
Accusativedānamānam dānamānau dānamānān
Instrumentaldānamānena dānamānābhyām dānamānaiḥ dānamānebhiḥ
Dativedānamānāya dānamānābhyām dānamānebhyaḥ
Ablativedānamānāt dānamānābhyām dānamānebhyaḥ
Genitivedānamānasya dānamānayoḥ dānamānānām
Locativedānamāne dānamānayoḥ dānamāneṣu

Compound dānamāna -

Adverb -dānamānam -dānamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria