Conjugation tables of ?bhrakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhrakṣāmi bhrakṣāvaḥ bhrakṣāmaḥ
Secondbhrakṣasi bhrakṣathaḥ bhrakṣatha
Thirdbhrakṣati bhrakṣataḥ bhrakṣanti


MiddleSingularDualPlural
Firstbhrakṣe bhrakṣāvahe bhrakṣāmahe
Secondbhrakṣase bhrakṣethe bhrakṣadhve
Thirdbhrakṣate bhrakṣete bhrakṣante


PassiveSingularDualPlural
Firstbhrakṣye bhrakṣyāvahe bhrakṣyāmahe
Secondbhrakṣyase bhrakṣyethe bhrakṣyadhve
Thirdbhrakṣyate bhrakṣyete bhrakṣyante


Imperfect

ActiveSingularDualPlural
Firstabhrakṣam abhrakṣāva abhrakṣāma
Secondabhrakṣaḥ abhrakṣatam abhrakṣata
Thirdabhrakṣat abhrakṣatām abhrakṣan


MiddleSingularDualPlural
Firstabhrakṣe abhrakṣāvahi abhrakṣāmahi
Secondabhrakṣathāḥ abhrakṣethām abhrakṣadhvam
Thirdabhrakṣata abhrakṣetām abhrakṣanta


PassiveSingularDualPlural
Firstabhrakṣye abhrakṣyāvahi abhrakṣyāmahi
Secondabhrakṣyathāḥ abhrakṣyethām abhrakṣyadhvam
Thirdabhrakṣyata abhrakṣyetām abhrakṣyanta


Optative

ActiveSingularDualPlural
Firstbhrakṣeyam bhrakṣeva bhrakṣema
Secondbhrakṣeḥ bhrakṣetam bhrakṣeta
Thirdbhrakṣet bhrakṣetām bhrakṣeyuḥ


MiddleSingularDualPlural
Firstbhrakṣeya bhrakṣevahi bhrakṣemahi
Secondbhrakṣethāḥ bhrakṣeyāthām bhrakṣedhvam
Thirdbhrakṣeta bhrakṣeyātām bhrakṣeran


PassiveSingularDualPlural
Firstbhrakṣyeya bhrakṣyevahi bhrakṣyemahi
Secondbhrakṣyethāḥ bhrakṣyeyāthām bhrakṣyedhvam
Thirdbhrakṣyeta bhrakṣyeyātām bhrakṣyeran


Imperative

ActiveSingularDualPlural
Firstbhrakṣāṇi bhrakṣāva bhrakṣāma
Secondbhrakṣa bhrakṣatam bhrakṣata
Thirdbhrakṣatu bhrakṣatām bhrakṣantu


MiddleSingularDualPlural
Firstbhrakṣai bhrakṣāvahai bhrakṣāmahai
Secondbhrakṣasva bhrakṣethām bhrakṣadhvam
Thirdbhrakṣatām bhrakṣetām bhrakṣantām


PassiveSingularDualPlural
Firstbhrakṣyai bhrakṣyāvahai bhrakṣyāmahai
Secondbhrakṣyasva bhrakṣyethām bhrakṣyadhvam
Thirdbhrakṣyatām bhrakṣyetām bhrakṣyantām


Future

ActiveSingularDualPlural
Firstbhrakṣiṣyāmi bhrakṣiṣyāvaḥ bhrakṣiṣyāmaḥ
Secondbhrakṣiṣyasi bhrakṣiṣyathaḥ bhrakṣiṣyatha
Thirdbhrakṣiṣyati bhrakṣiṣyataḥ bhrakṣiṣyanti


MiddleSingularDualPlural
Firstbhrakṣiṣye bhrakṣiṣyāvahe bhrakṣiṣyāmahe
Secondbhrakṣiṣyase bhrakṣiṣyethe bhrakṣiṣyadhve
Thirdbhrakṣiṣyate bhrakṣiṣyete bhrakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrakṣitāsmi bhrakṣitāsvaḥ bhrakṣitāsmaḥ
Secondbhrakṣitāsi bhrakṣitāsthaḥ bhrakṣitāstha
Thirdbhrakṣitā bhrakṣitārau bhrakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhrakṣa babhrakṣiva babhrakṣima
Secondbabhrakṣitha babhrakṣathuḥ babhrakṣa
Thirdbabhrakṣa babhrakṣatuḥ babhrakṣuḥ


MiddleSingularDualPlural
Firstbabhrakṣe babhrakṣivahe babhrakṣimahe
Secondbabhrakṣiṣe babhrakṣāthe babhrakṣidhve
Thirdbabhrakṣe babhrakṣāte babhrakṣire


Benedictive

ActiveSingularDualPlural
Firstbhrakṣyāsam bhrakṣyāsva bhrakṣyāsma
Secondbhrakṣyāḥ bhrakṣyāstam bhrakṣyāsta
Thirdbhrakṣyāt bhrakṣyāstām bhrakṣyāsuḥ

Participles

Past Passive Participle
bhrakṣita m. n. bhrakṣitā f.

Past Active Participle
bhrakṣitavat m. n. bhrakṣitavatī f.

Present Active Participle
bhrakṣat m. n. bhrakṣantī f.

Present Middle Participle
bhrakṣamāṇa m. n. bhrakṣamāṇā f.

Present Passive Participle
bhrakṣyamāṇa m. n. bhrakṣyamāṇā f.

Future Active Participle
bhrakṣiṣyat m. n. bhrakṣiṣyantī f.

Future Middle Participle
bhrakṣiṣyamāṇa m. n. bhrakṣiṣyamāṇā f.

Future Passive Participle
bhrakṣitavya m. n. bhrakṣitavyā f.

Future Passive Participle
bhrakṣya m. n. bhrakṣyā f.

Future Passive Participle
bhrakṣaṇīya m. n. bhrakṣaṇīyā f.

Perfect Active Participle
babhrakṣvas m. n. babhrakṣuṣī f.

Perfect Middle Participle
babhrakṣāṇa m. n. babhrakṣāṇā f.

Indeclinable forms

Infinitive
bhrakṣitum

Absolutive
bhrakṣitvā

Absolutive
-bhrakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria