Declension table of ?bhrakṣita

Deva

NeuterSingularDualPlural
Nominativebhrakṣitam bhrakṣite bhrakṣitāni
Vocativebhrakṣita bhrakṣite bhrakṣitāni
Accusativebhrakṣitam bhrakṣite bhrakṣitāni
Instrumentalbhrakṣitena bhrakṣitābhyām bhrakṣitaiḥ
Dativebhrakṣitāya bhrakṣitābhyām bhrakṣitebhyaḥ
Ablativebhrakṣitāt bhrakṣitābhyām bhrakṣitebhyaḥ
Genitivebhrakṣitasya bhrakṣitayoḥ bhrakṣitānām
Locativebhrakṣite bhrakṣitayoḥ bhrakṣiteṣu

Compound bhrakṣita -

Adverb -bhrakṣitam -bhrakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria