Declension table of ?bhrakṣitavyā

Deva

FeminineSingularDualPlural
Nominativebhrakṣitavyā bhrakṣitavye bhrakṣitavyāḥ
Vocativebhrakṣitavye bhrakṣitavye bhrakṣitavyāḥ
Accusativebhrakṣitavyām bhrakṣitavye bhrakṣitavyāḥ
Instrumentalbhrakṣitavyayā bhrakṣitavyābhyām bhrakṣitavyābhiḥ
Dativebhrakṣitavyāyai bhrakṣitavyābhyām bhrakṣitavyābhyaḥ
Ablativebhrakṣitavyāyāḥ bhrakṣitavyābhyām bhrakṣitavyābhyaḥ
Genitivebhrakṣitavyāyāḥ bhrakṣitavyayoḥ bhrakṣitavyānām
Locativebhrakṣitavyāyām bhrakṣitavyayoḥ bhrakṣitavyāsu

Adverb -bhrakṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria