Declension table of ?bhrakṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrakṣaṇīyam | bhrakṣaṇīye | bhrakṣaṇīyāni |
Vocative | bhrakṣaṇīya | bhrakṣaṇīye | bhrakṣaṇīyāni |
Accusative | bhrakṣaṇīyam | bhrakṣaṇīye | bhrakṣaṇīyāni |
Instrumental | bhrakṣaṇīyena | bhrakṣaṇīyābhyām | bhrakṣaṇīyaiḥ |
Dative | bhrakṣaṇīyāya | bhrakṣaṇīyābhyām | bhrakṣaṇīyebhyaḥ |
Ablative | bhrakṣaṇīyāt | bhrakṣaṇīyābhyām | bhrakṣaṇīyebhyaḥ |
Genitive | bhrakṣaṇīyasya | bhrakṣaṇīyayoḥ | bhrakṣaṇīyānām |
Locative | bhrakṣaṇīye | bhrakṣaṇīyayoḥ | bhrakṣaṇīyeṣu |