Declension table of ?bhrakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativebhrakṣamāṇaḥ bhrakṣamāṇau bhrakṣamāṇāḥ
Vocativebhrakṣamāṇa bhrakṣamāṇau bhrakṣamāṇāḥ
Accusativebhrakṣamāṇam bhrakṣamāṇau bhrakṣamāṇān
Instrumentalbhrakṣamāṇena bhrakṣamāṇābhyām bhrakṣamāṇaiḥ bhrakṣamāṇebhiḥ
Dativebhrakṣamāṇāya bhrakṣamāṇābhyām bhrakṣamāṇebhyaḥ
Ablativebhrakṣamāṇāt bhrakṣamāṇābhyām bhrakṣamāṇebhyaḥ
Genitivebhrakṣamāṇasya bhrakṣamāṇayoḥ bhrakṣamāṇānām
Locativebhrakṣamāṇe bhrakṣamāṇayoḥ bhrakṣamāṇeṣu

Compound bhrakṣamāṇa -

Adverb -bhrakṣamāṇam -bhrakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria