Declension table of ?babhrakṣvas

Deva

MasculineSingularDualPlural
Nominativebabhrakṣvān babhrakṣvāṃsau babhrakṣvāṃsaḥ
Vocativebabhrakṣvan babhrakṣvāṃsau babhrakṣvāṃsaḥ
Accusativebabhrakṣvāṃsam babhrakṣvāṃsau babhrakṣuṣaḥ
Instrumentalbabhrakṣuṣā babhrakṣvadbhyām babhrakṣvadbhiḥ
Dativebabhrakṣuṣe babhrakṣvadbhyām babhrakṣvadbhyaḥ
Ablativebabhrakṣuṣaḥ babhrakṣvadbhyām babhrakṣvadbhyaḥ
Genitivebabhrakṣuṣaḥ babhrakṣuṣoḥ babhrakṣuṣām
Locativebabhrakṣuṣi babhrakṣuṣoḥ babhrakṣvatsu

Compound babhrakṣvat -

Adverb -babhrakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria