Declension table of ?bhrakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhrakṣiṣyamāṇā bhrakṣiṣyamāṇe bhrakṣiṣyamāṇāḥ
Vocativebhrakṣiṣyamāṇe bhrakṣiṣyamāṇe bhrakṣiṣyamāṇāḥ
Accusativebhrakṣiṣyamāṇām bhrakṣiṣyamāṇe bhrakṣiṣyamāṇāḥ
Instrumentalbhrakṣiṣyamāṇayā bhrakṣiṣyamāṇābhyām bhrakṣiṣyamāṇābhiḥ
Dativebhrakṣiṣyamāṇāyai bhrakṣiṣyamāṇābhyām bhrakṣiṣyamāṇābhyaḥ
Ablativebhrakṣiṣyamāṇāyāḥ bhrakṣiṣyamāṇābhyām bhrakṣiṣyamāṇābhyaḥ
Genitivebhrakṣiṣyamāṇāyāḥ bhrakṣiṣyamāṇayoḥ bhrakṣiṣyamāṇānām
Locativebhrakṣiṣyamāṇāyām bhrakṣiṣyamāṇayoḥ bhrakṣiṣyamāṇāsu

Adverb -bhrakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria