Declension table of ?bhrakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebhrakṣaṇīyaḥ bhrakṣaṇīyau bhrakṣaṇīyāḥ
Vocativebhrakṣaṇīya bhrakṣaṇīyau bhrakṣaṇīyāḥ
Accusativebhrakṣaṇīyam bhrakṣaṇīyau bhrakṣaṇīyān
Instrumentalbhrakṣaṇīyena bhrakṣaṇīyābhyām bhrakṣaṇīyaiḥ bhrakṣaṇīyebhiḥ
Dativebhrakṣaṇīyāya bhrakṣaṇīyābhyām bhrakṣaṇīyebhyaḥ
Ablativebhrakṣaṇīyāt bhrakṣaṇīyābhyām bhrakṣaṇīyebhyaḥ
Genitivebhrakṣaṇīyasya bhrakṣaṇīyayoḥ bhrakṣaṇīyānām
Locativebhrakṣaṇīye bhrakṣaṇīyayoḥ bhrakṣaṇīyeṣu

Compound bhrakṣaṇīya -

Adverb -bhrakṣaṇīyam -bhrakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria