Declension table of ?bhrakṣitavatī

Deva

FeminineSingularDualPlural
Nominativebhrakṣitavatī bhrakṣitavatyau bhrakṣitavatyaḥ
Vocativebhrakṣitavati bhrakṣitavatyau bhrakṣitavatyaḥ
Accusativebhrakṣitavatīm bhrakṣitavatyau bhrakṣitavatīḥ
Instrumentalbhrakṣitavatyā bhrakṣitavatībhyām bhrakṣitavatībhiḥ
Dativebhrakṣitavatyai bhrakṣitavatībhyām bhrakṣitavatībhyaḥ
Ablativebhrakṣitavatyāḥ bhrakṣitavatībhyām bhrakṣitavatībhyaḥ
Genitivebhrakṣitavatyāḥ bhrakṣitavatyoḥ bhrakṣitavatīnām
Locativebhrakṣitavatyām bhrakṣitavatyoḥ bhrakṣitavatīṣu

Compound bhrakṣitavati - bhrakṣitavatī -

Adverb -bhrakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria