Declension table of ?babhrakṣuṣī

Deva

FeminineSingularDualPlural
Nominativebabhrakṣuṣī babhrakṣuṣyau babhrakṣuṣyaḥ
Vocativebabhrakṣuṣi babhrakṣuṣyau babhrakṣuṣyaḥ
Accusativebabhrakṣuṣīm babhrakṣuṣyau babhrakṣuṣīḥ
Instrumentalbabhrakṣuṣyā babhrakṣuṣībhyām babhrakṣuṣībhiḥ
Dativebabhrakṣuṣyai babhrakṣuṣībhyām babhrakṣuṣībhyaḥ
Ablativebabhrakṣuṣyāḥ babhrakṣuṣībhyām babhrakṣuṣībhyaḥ
Genitivebabhrakṣuṣyāḥ babhrakṣuṣyoḥ babhrakṣuṣīṇām
Locativebabhrakṣuṣyām babhrakṣuṣyoḥ babhrakṣuṣīṣu

Compound babhrakṣuṣi - babhrakṣuṣī -

Adverb -babhrakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria