Declension table of ?bhrakṣitavya

Deva

MasculineSingularDualPlural
Nominativebhrakṣitavyaḥ bhrakṣitavyau bhrakṣitavyāḥ
Vocativebhrakṣitavya bhrakṣitavyau bhrakṣitavyāḥ
Accusativebhrakṣitavyam bhrakṣitavyau bhrakṣitavyān
Instrumentalbhrakṣitavyena bhrakṣitavyābhyām bhrakṣitavyaiḥ bhrakṣitavyebhiḥ
Dativebhrakṣitavyāya bhrakṣitavyābhyām bhrakṣitavyebhyaḥ
Ablativebhrakṣitavyāt bhrakṣitavyābhyām bhrakṣitavyebhyaḥ
Genitivebhrakṣitavyasya bhrakṣitavyayoḥ bhrakṣitavyānām
Locativebhrakṣitavye bhrakṣitavyayoḥ bhrakṣitavyeṣu

Compound bhrakṣitavya -

Adverb -bhrakṣitavyam -bhrakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria