Declension table of ?babhrakṣvas

Deva

NeuterSingularDualPlural
Nominativebabhrakṣvat babhrakṣuṣī babhrakṣvāṃsi
Vocativebabhrakṣvat babhrakṣuṣī babhrakṣvāṃsi
Accusativebabhrakṣvat babhrakṣuṣī babhrakṣvāṃsi
Instrumentalbabhrakṣuṣā babhrakṣvadbhyām babhrakṣvadbhiḥ
Dativebabhrakṣuṣe babhrakṣvadbhyām babhrakṣvadbhyaḥ
Ablativebabhrakṣuṣaḥ babhrakṣvadbhyām babhrakṣvadbhyaḥ
Genitivebabhrakṣuṣaḥ babhrakṣuṣoḥ babhrakṣuṣām
Locativebabhrakṣuṣi babhrakṣuṣoḥ babhrakṣvatsu

Compound babhrakṣvat -

Adverb -babhrakṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria