Declension table of ?bhrakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativebhrakṣiṣyan bhrakṣiṣyantau bhrakṣiṣyantaḥ
Vocativebhrakṣiṣyan bhrakṣiṣyantau bhrakṣiṣyantaḥ
Accusativebhrakṣiṣyantam bhrakṣiṣyantau bhrakṣiṣyataḥ
Instrumentalbhrakṣiṣyatā bhrakṣiṣyadbhyām bhrakṣiṣyadbhiḥ
Dativebhrakṣiṣyate bhrakṣiṣyadbhyām bhrakṣiṣyadbhyaḥ
Ablativebhrakṣiṣyataḥ bhrakṣiṣyadbhyām bhrakṣiṣyadbhyaḥ
Genitivebhrakṣiṣyataḥ bhrakṣiṣyatoḥ bhrakṣiṣyatām
Locativebhrakṣiṣyati bhrakṣiṣyatoḥ bhrakṣiṣyatsu

Compound bhrakṣiṣyat -

Adverb -bhrakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria