Declension table of ?bhrakṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhrakṣiṣyamāṇam bhrakṣiṣyamāṇe bhrakṣiṣyamāṇāni
Vocativebhrakṣiṣyamāṇa bhrakṣiṣyamāṇe bhrakṣiṣyamāṇāni
Accusativebhrakṣiṣyamāṇam bhrakṣiṣyamāṇe bhrakṣiṣyamāṇāni
Instrumentalbhrakṣiṣyamāṇena bhrakṣiṣyamāṇābhyām bhrakṣiṣyamāṇaiḥ
Dativebhrakṣiṣyamāṇāya bhrakṣiṣyamāṇābhyām bhrakṣiṣyamāṇebhyaḥ
Ablativebhrakṣiṣyamāṇāt bhrakṣiṣyamāṇābhyām bhrakṣiṣyamāṇebhyaḥ
Genitivebhrakṣiṣyamāṇasya bhrakṣiṣyamāṇayoḥ bhrakṣiṣyamāṇānām
Locativebhrakṣiṣyamāṇe bhrakṣiṣyamāṇayoḥ bhrakṣiṣyamāṇeṣu

Compound bhrakṣiṣyamāṇa -

Adverb -bhrakṣiṣyamāṇam -bhrakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria