Declension table of ?bhrakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhrakṣyamāṇā bhrakṣyamāṇe bhrakṣyamāṇāḥ
Vocativebhrakṣyamāṇe bhrakṣyamāṇe bhrakṣyamāṇāḥ
Accusativebhrakṣyamāṇām bhrakṣyamāṇe bhrakṣyamāṇāḥ
Instrumentalbhrakṣyamāṇayā bhrakṣyamāṇābhyām bhrakṣyamāṇābhiḥ
Dativebhrakṣyamāṇāyai bhrakṣyamāṇābhyām bhrakṣyamāṇābhyaḥ
Ablativebhrakṣyamāṇāyāḥ bhrakṣyamāṇābhyām bhrakṣyamāṇābhyaḥ
Genitivebhrakṣyamāṇāyāḥ bhrakṣyamāṇayoḥ bhrakṣyamāṇānām
Locativebhrakṣyamāṇāyām bhrakṣyamāṇayoḥ bhrakṣyamāṇāsu

Adverb -bhrakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria