Conjugation tables of ?bhrāś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhrāśāmi bhrāśāvaḥ bhrāśāmaḥ
Secondbhrāśasi bhrāśathaḥ bhrāśatha
Thirdbhrāśati bhrāśataḥ bhrāśanti


MiddleSingularDualPlural
Firstbhrāśe bhrāśāvahe bhrāśāmahe
Secondbhrāśase bhrāśethe bhrāśadhve
Thirdbhrāśate bhrāśete bhrāśante


PassiveSingularDualPlural
Firstbhrāśye bhrāśyāvahe bhrāśyāmahe
Secondbhrāśyase bhrāśyethe bhrāśyadhve
Thirdbhrāśyate bhrāśyete bhrāśyante


Imperfect

ActiveSingularDualPlural
Firstabhrāśam abhrāśāva abhrāśāma
Secondabhrāśaḥ abhrāśatam abhrāśata
Thirdabhrāśat abhrāśatām abhrāśan


MiddleSingularDualPlural
Firstabhrāśe abhrāśāvahi abhrāśāmahi
Secondabhrāśathāḥ abhrāśethām abhrāśadhvam
Thirdabhrāśata abhrāśetām abhrāśanta


PassiveSingularDualPlural
Firstabhrāśye abhrāśyāvahi abhrāśyāmahi
Secondabhrāśyathāḥ abhrāśyethām abhrāśyadhvam
Thirdabhrāśyata abhrāśyetām abhrāśyanta


Optative

ActiveSingularDualPlural
Firstbhrāśeyam bhrāśeva bhrāśema
Secondbhrāśeḥ bhrāśetam bhrāśeta
Thirdbhrāśet bhrāśetām bhrāśeyuḥ


MiddleSingularDualPlural
Firstbhrāśeya bhrāśevahi bhrāśemahi
Secondbhrāśethāḥ bhrāśeyāthām bhrāśedhvam
Thirdbhrāśeta bhrāśeyātām bhrāśeran


PassiveSingularDualPlural
Firstbhrāśyeya bhrāśyevahi bhrāśyemahi
Secondbhrāśyethāḥ bhrāśyeyāthām bhrāśyedhvam
Thirdbhrāśyeta bhrāśyeyātām bhrāśyeran


Imperative

ActiveSingularDualPlural
Firstbhrāśāni bhrāśāva bhrāśāma
Secondbhrāśa bhrāśatam bhrāśata
Thirdbhrāśatu bhrāśatām bhrāśantu


MiddleSingularDualPlural
Firstbhrāśai bhrāśāvahai bhrāśāmahai
Secondbhrāśasva bhrāśethām bhrāśadhvam
Thirdbhrāśatām bhrāśetām bhrāśantām


PassiveSingularDualPlural
Firstbhrāśyai bhrāśyāvahai bhrāśyāmahai
Secondbhrāśyasva bhrāśyethām bhrāśyadhvam
Thirdbhrāśyatām bhrāśyetām bhrāśyantām


Future

ActiveSingularDualPlural
Firstbhrāśiṣyāmi bhrāśiṣyāvaḥ bhrāśiṣyāmaḥ
Secondbhrāśiṣyasi bhrāśiṣyathaḥ bhrāśiṣyatha
Thirdbhrāśiṣyati bhrāśiṣyataḥ bhrāśiṣyanti


MiddleSingularDualPlural
Firstbhrāśiṣye bhrāśiṣyāvahe bhrāśiṣyāmahe
Secondbhrāśiṣyase bhrāśiṣyethe bhrāśiṣyadhve
Thirdbhrāśiṣyate bhrāśiṣyete bhrāśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrāśitāsmi bhrāśitāsvaḥ bhrāśitāsmaḥ
Secondbhrāśitāsi bhrāśitāsthaḥ bhrāśitāstha
Thirdbhrāśitā bhrāśitārau bhrāśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhrāśa babhrāśiva babhrāśima
Secondbabhrāśitha babhrāśathuḥ babhrāśa
Thirdbabhrāśa babhrāśatuḥ babhrāśuḥ


MiddleSingularDualPlural
Firstbabhrāśe babhrāśivahe babhrāśimahe
Secondbabhrāśiṣe babhrāśāthe babhrāśidhve
Thirdbabhrāśe babhrāśāte babhrāśire


Benedictive

ActiveSingularDualPlural
Firstbhrāśyāsam bhrāśyāsva bhrāśyāsma
Secondbhrāśyāḥ bhrāśyāstam bhrāśyāsta
Thirdbhrāśyāt bhrāśyāstām bhrāśyāsuḥ

Participles

Past Passive Participle
bhrāṣṭa m. n. bhrāṣṭā f.

Past Active Participle
bhrāṣṭavat m. n. bhrāṣṭavatī f.

Present Active Participle
bhrāśat m. n. bhrāśantī f.

Present Middle Participle
bhrāśamāna m. n. bhrāśamānā f.

Present Passive Participle
bhrāśyamāna m. n. bhrāśyamānā f.

Future Active Participle
bhrāśiṣyat m. n. bhrāśiṣyantī f.

Future Middle Participle
bhrāśiṣyamāṇa m. n. bhrāśiṣyamāṇā f.

Future Passive Participle
bhrāśitavya m. n. bhrāśitavyā f.

Future Passive Participle
bhrāśya m. n. bhrāśyā f.

Future Passive Participle
bhrāśanīya m. n. bhrāśanīyā f.

Perfect Active Participle
babhrāśvas m. n. babhrāśuṣī f.

Perfect Middle Participle
babhrāśāna m. n. babhrāśānā f.

Indeclinable forms

Infinitive
bhrāśitum

Absolutive
bhrāṣṭvā

Absolutive
-bhrāśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria